A 1354-4 Māghamāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1354/4
Title: Māghamāhātmya
Dimensions: 30 x 13.5 cm x 122 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/712
Remarks:


Reel No. A 1354-4 Inventory No. 97251

Reel No.: A 1354/4

Title Māghamāhātmya

Remarks assigned to the Padmapurāṇa

Subject Māhātymya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing 1v,

Size 30.0 x 13.5 cm

Folios 122

Lines per Folio 11–12

Foliation figures in upper left-hand and lower right-hand margin on the verso under the marginal title: bhā. mā. mā and rāma

Place of Deposit NAK

Accession No. 4/712

Manuscript Features

Excerpts

Beginning

–ṣyaiḥ praśiṣyaiś ca brahmiṣṭā (!) vedapāragāḥ || 12 ||

lokānugrahakarttāraḥ paropakṛtiśālinaḥ ||

prāyaścittaratāni(pañca) (2)yajñaparāyaṇāḥ || 13 ||

āgatya naimiṣāraṇyam aśeṣaguṇasaṃyutāḥ ||

kartum ārebhire satram atha sūtaḥ sāmāyayau || 14 ||

(3) tam āśramam anuprāptaṃ jaṭāvalkaladhāriṇam ||

prasannavadanaṃ śāṃtaṃ paramārthaviśāradam || 15 ||

aśeṣaguṇasampa(4)nnaṃ aśeṣānanda⟪sevitam⟫śevadhiṃ ||

bhasmoddhulitasarvāṃgaṃ tripuṃḍāṃkitamastakam || 16 || (fol. 2r1–4)

End

param idam itihāsaṃ pāvanī (!) tīrthabhūtaṃ

vṛjina(5)vilayahetuṃ yaḥ śṛṇotīha nityam ||

sa bhavati paripūrṇaḥ sarvadā sarvakāmair

vrajati ca suralokaṃ durllabhaṃ dha(6)rmmahīnaiḥ || 76 ||

uvāca sūto guruvāgvibhūtiḥ

śrīmāghamāhātmyam idaṃ munīnām ||

śrutvā ca te śrotramu(7)khaṃ munīndrās

tad dhīghasatraṃ vidhivad vitenuḥ || 77 ||

evaṃ yaḥ kurute māghaṃ prativarṣaṃ narottamaḥ ||

sa svarge ramate (8) loke yāvad indrāś caturdaśa (!) || 78 || (fol. 124r4–8)

Colophon

|| iti śrīpādme purāṇe vaśīṣṭhadilīpasamvāde māghamāhā(9)tmye snānadānodyāpanadividhyākhyānaṃ nāma saptatriṃśodhyāyaḥ samāptaḥ śubhaḥ || || ❁ || || (fol. 124r8–9)

Microfilm Details

Reel No. A 1354/4

Date of Filming 22-11-1988

Exposures 126

Used Copy Kathmandu

Type of Film positive

Remarks Twice-filmed fol. 4, 55, 123 and foliation 30 is foliated after fol. 27 and text is continued, some of foliation has corrections.

Catalogued by JU/MS

Date 30-09-2005

Bibliography