A 1354-4 Māghamāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1354/4
Title: Māghamāhātmya
Dimensions: 30 x 13.5 cm x 122 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/712
Remarks:
Reel No. A 1354-4 Inventory No. 97251
Reel No.: A 1354/4
Title Māghamāhātmya
Remarks assigned to the Padmapurāṇa
Subject Māhātymya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, missing 1v,
Size 30.0 x 13.5 cm
Folios 122
Lines per Folio 11–12
Foliation figures in upper left-hand and lower right-hand margin on the verso under the marginal title: bhā. mā. mā and rāma
Place of Deposit NAK
Accession No. 4/712
Manuscript Features
Excerpts
Beginning
–ṣyaiḥ praśiṣyaiś ca brahmiṣṭā (!) vedapāragāḥ || 12 ||
lokānugrahakarttāraḥ paropakṛtiśālinaḥ ||
prāyaścittaratāni(pañca) (2)yajñaparāyaṇāḥ || 13 ||
āgatya naimiṣāraṇyam aśeṣaguṇasaṃyutāḥ ||
kartum ārebhire satram atha sūtaḥ sāmāyayau || 14 ||
(3) tam āśramam anuprāptaṃ jaṭāvalkaladhāriṇam ||
prasannavadanaṃ śāṃtaṃ paramārthaviśāradam || 15 ||
aśeṣaguṇasampa(4)nnaṃ aśeṣānanda⟪sevitam⟫śevadhiṃ ||
bhasmoddhulitasarvāṃgaṃ tripuṃḍāṃkitamastakam || 16 || (fol. 2r1–4)
End
param idam itihāsaṃ pāvanī (!) tīrthabhūtaṃ
vṛjina(5)vilayahetuṃ yaḥ śṛṇotīha nityam ||
sa bhavati paripūrṇaḥ sarvadā sarvakāmair
vrajati ca suralokaṃ durllabhaṃ dha(6)rmmahīnaiḥ || 76 ||
uvāca sūto guruvāgvibhūtiḥ
śrīmāghamāhātmyam idaṃ munīnām ||
śrutvā ca te śrotramu(7)khaṃ munīndrās
tad dhīghasatraṃ vidhivad vitenuḥ || 77 ||
evaṃ yaḥ kurute māghaṃ prativarṣaṃ narottamaḥ ||
sa svarge ramate (8) loke yāvad indrāś caturdaśa (!) || 78 || (fol. 124r4–8)
Colophon
|| iti śrīpādme purāṇe vaśīṣṭhadilīpasamvāde māghamāhā(9)tmye snānadānodyāpanadividhyākhyānaṃ nāma saptatriṃśodhyāyaḥ samāptaḥ śubhaḥ || || ❁ || || (fol. 124r8–9)
Microfilm Details
Reel No. A 1354/4
Date of Filming 22-11-1988
Exposures 126
Used Copy Kathmandu
Type of Film positive
Remarks Twice-filmed fol. 4, 55, 123 and foliation 30 is foliated after fol. 27 and text is continued, some of foliation has corrections.
Catalogued by JU/MS
Date 30-09-2005
Bibliography